Original

तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः ।त्रिंशता परमेष्वासः शरैः पाण्डवमार्दयत् ॥ ५७ ॥

Segmented

तस्य कर्णो धनुः छित्त्वा स्वर्ण-पुङ्खैः शिला-शितैः त्रिंशता परम-इष्वासः शरैः पाण्डवम् आर्दयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
परम परम pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan