Original

नकुलस्तु ततो विद्धः सूतपुत्रेण भारत ।अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत ॥ ५६ ॥

Segmented

नकुलस् तु ततो विद्धः सूतपुत्रेण भारत अशीति-आशीविष-प्रख्या सूतपुत्रम् अविध्यत

Analysis

Word Lemma Parse
नकुलस् नकुल pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
अशीति अशीति pos=n,comp=y
आशीविष आशीविष pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=3,n=p
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
अविध्यत व्यध् pos=v,p=3,n=s,l=lan