Original

इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः ।विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ॥ ५५ ॥

Segmented

इत्य् उक्त्वा प्राहरत् तूर्णम् पाण्डु-पुत्राय सूतजः विव्याध च एनम् समरे त्रिसप्तत्या शिलीमुखैः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
सूतजः सूतज pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p