Original

अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः ।स युध्यस्व मया शक्त्या विनेष्ये दर्पमद्य ते ॥ ५४ ॥

Segmented

अन् उक्त्वा समरे तात शूरा युध्यन्ति शक्तितः स युध्यस्व मया शक्त्या विनेष्ये दर्पम् अद्य ते

Analysis

Word Lemma Parse
अन् अन् pos=i
उक्त्वा वच् pos=vi
समरे समर pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
शूरा शूर pos=n,g=m,c=1,n=p
युध्यन्ति युध् pos=v,p=3,n=p,l=lat
शक्तितः शक्ति pos=n,g=f,c=5,n=s
तद् pos=n,g=m,c=1,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
विनेष्ये विनी pos=v,p=1,n=s,l=lrt
दर्पम् दर्प pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s