Original

एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः ।सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ॥ ५२ ॥

Segmented

एवम् उक्तः प्रत्युवाच नकुलम् सूतनन्दनः सदृशम् राज-पुत्रस्य धन्विनः च विशेषतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
नकुलम् नकुल pos=n,g=m,c=2,n=s
सूतनन्दनः सूतनन्दन pos=n,g=m,c=1,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
pos=i
विशेषतः विशेषतः pos=i