Original

त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् ।त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ॥ ५१ ॥

Segmented

त्वद्-दोषतः कुरवः क्षीणाः समासाद्य परस्परम् त्वाम् अद्य समरे हत्वा कृतकृत्यो ऽस्मि विज्वरः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
क्षीणाः क्षि pos=va,g=m,c=1,n=p,f=part
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
समरे समर pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
विज्वरः विज्वर pos=a,g=m,c=1,n=s