Original

यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः ।त्वं हि मूलमनर्थानां वैरस्य कलहस्य च ॥ ५० ॥

Segmented

यस्य मे त्वम् रणे पाप चक्षुः-विषयम् आगतः त्वम् हि मूलम् अनर्थानाम् वैरस्य कलहस्य च

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पाप पाप pos=a,g=m,c=8,n=s
चक्षुः चक्षुस् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
अनर्थानाम् अनर्थ pos=n,g=m,c=6,n=p
वैरस्य वैर pos=n,g=m,c=6,n=s
कलहस्य कलह pos=n,g=m,c=6,n=s
pos=i