Original

तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् ।पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत् ॥ ५ ॥

Segmented

तान् संमिमर्दिषुः पार्ष्णि-अङ्गुष्ठ-अङ्कुशैः पार्ष्ण्यङ्गुष्ठाङ्कुशैः पोथितान् पार्षतो बाणैः नाराचैः च अभ्यवीवृषत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
संमिमर्दिषुः नाग pos=n,g=m,c=2,n=p
पार्ष्णि पार्ष्णि pos=n,comp=y
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
पार्ष्ण्यङ्गुष्ठाङ्कुशैः भृशम् pos=i
पोथितान् पोथय् pos=va,g=m,c=2,n=p,f=part
पार्षतो पार्षत pos=n,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
pos=i
अभ्यवीवृषत् अभिवृष् pos=v,p=3,n=s,l=lun