Original

नकुलश्च तदा कर्णं प्रहसन्निदमब्रवीत् ।चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा ॥ ४९ ॥

Segmented

नकुलः च तदा कर्णम् प्रहसन्न् इदम् अब्रवीत् चिरस्य बत दृष्टो ऽहम् दैवतैः सौम्य-चक्षुषा

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
तदा तदा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
चिरस्य चिरस्य pos=i
बत बत pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
सौम्य सौम्य pos=a,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s