Original

नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् ।कर्णो वैकर्तनो राजन्वारयामास वै तदा ॥ ४८ ॥

Segmented

नकुलम् रभसम् युद्धे दारयन्तम् वरूथिनीम् कर्णो वैकर्तनो राजन् वारयामास वै तदा

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दारयन्तम् दारय् pos=va,g=m,c=2,n=s,f=part
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
वै वै pos=i
तदा तदा pos=i