Original

स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् ।प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ।ततः स मुमुहे राजंस्तव पुत्रो महारथः ॥ ४४ ॥

Segmented

स तम् निर्भिद्य वेगेन भित्त्वा च कवचम् महत् प्राविशद् धरणीम् राजन् वल्मीकम् इव पन्नगः ततः स मुमुहे राजंस् तव पुत्रो महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निर्भिद्य निर्भिद् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
भित्त्वा भिद् pos=vi
pos=i
कवचम् कवच pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
धरणीम् धरणी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मुमुहे मुह् pos=v,p=3,n=s,l=lit
राजंस् राजन् pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s