Original

ततः क्रुद्धो महाराज सहदेवः प्रतापवान् ।समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ।विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् ॥ ४३ ॥

Segmented

ततः क्रुद्धो महा-राज सहदेवः प्रतापवान् समाधत्त शरम् घोरम् मृत्यु-काल-अन्तक-उपमम् विकृष्य बलवच् चापम् तव पुत्राय सो ऽसृजत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
समाधत्त समाधा pos=v,p=3,n=s,l=lan
शरम् शर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
विकृष्य विकृष् pos=vi
बलवच् बलवत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्राय पुत्र pos=n,g=m,c=4,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽसृजत् सृज् pos=v,p=3,n=s,l=lan