Original

स निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् ।अथास्मै सुबहून्बाणान्माद्रीपुत्रः समाचिनोत् ॥ ४२ ॥

Segmented

स निवार्य महा-बाणान् तव पुत्रेण प्रेषितान् अथ अस्मै सु बहून् बाणान् माद्री-पुत्रः समाचिनोत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निवार्य निवारय् pos=vi
महा महत् pos=a,comp=y
बाणान् बाण pos=n,g=m,c=2,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
प्रेषितान् प्रेषय् pos=va,g=m,c=2,n=p,f=part
अथ अथ pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समाचिनोत् समाचि pos=v,p=3,n=s,l=lan