Original

ताञ्शरान्समरे राजन्वेगेनापततो बहून् ।एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत ॥ ४१ ॥

Segmented

ताञ् शरान् समरे राजन् वेगेन आपततः बहून् एकैकम् पञ्चभिः बाणैः सहदेवो न्यकृन्तत

Analysis

Word Lemma Parse
ताञ् तद् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
सहदेवो सहदेव pos=n,g=m,c=1,n=s
न्यकृन्तत निकृत् pos=v,p=3,n=s,l=lan