Original

ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे ।सहदेवरथे तूर्णं पातयामास भारत ॥ ४० ॥

Segmented

ततो बाणांः चतुःषष्टिम् तव पुत्रो महा-रणे सहदेव-रथे तूर्णम् पातयामास भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाणांः बाण pos=n,g=m,c=2,n=p
चतुःषष्टिम् चतुःषष्टि pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
सहदेव सहदेव pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
पातयामास पातय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s