Original

शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः ।सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे ॥ ४ ॥

Segmented

शर-तोमर-नाराचैः वृष्टिमन्त इव अम्बुदाः सिषिचुस् ते ततः सर्वे पाञ्चाल-अचलम् आहवे

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
तोमर तोमर pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
वृष्टिमन्त वृष्टिमत् pos=a,g=m,c=1,n=p
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p
सिषिचुस् सिच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
अचलम् अचल pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s