Original

तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः ।पातयामास समरे सहदेवो हसन्निव ॥ ३९ ॥

Segmented

तम् आपतन्तम् सहसा निस्त्रिंशम् निशितैः शरैः पातयामास समरे सहदेवो हसन्न् इव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i