Original

तमापतन्तं विशिखं यमदण्डोपमत्विषम् ।खड्गेन शितधारेण द्विधा चिच्छेद कौरवः ॥ ३८ ॥

Segmented

तम् आपतन्तम् विशिखम् यम-दण्ड-उपम-त्विषम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
विशिखम् विशिख pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपम उपम pos=a,comp=y
त्विषम् त्विष् pos=n,g=m,c=2,n=s