Original

अथान्यद्धनुरादाय सहदेवः प्रतापवान् ।दुःशासनाय चिक्षेप बाणमन्तकरं ततः ॥ ३७ ॥

Segmented

अथ अन्यत् धनुः आदाय सहदेवः प्रतापवान् दुःशासनाय चिक्षेप बाणम् अन्त-करम् ततः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दुःशासनाय दुःशासन pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
ततः ततस् pos=i