Original

समार्गणगणं चापं छित्त्वा तस्य महानसिः ।निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ॥ ३६ ॥

Segmented

स मार्गण-गणम् चापम् छित्त्वा तस्य महान् असिः निपपात ततो भूमौ च्युतः सर्प इव अम्बरात्

Analysis

Word Lemma Parse
pos=i
मार्गण मार्गण pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
असिः असि pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s