Original

सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे ।व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति ॥ ३५ ॥

Segmented

सहदेवस् ततः क्रुद्धः खड्गम् गृह्य महा-आहवे व्याविध्यत युधाम् श्रेष्ठः श्रीमांस् तव सुतम् प्रति

Analysis

Word Lemma Parse
सहदेवस् सहदेव pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
व्याविध्यत व्याव्यध् pos=v,p=3,n=s,l=lan
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रीमांस् श्रीमत् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i