Original

दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे ।सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्दयत् ॥ ३४ ॥

Segmented

दुःशासनस् तदा राजंः छित्त्वा चापम् महा-आहवे सहदेवम् त्रिसप्तत्या बाह्वोः उरसि च आर्दयत्

Analysis

Word Lemma Parse
दुःशासनस् दुःशासन pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजंः राजन् pos=n,g=m,c=8,n=s
छित्त्वा छिद् pos=vi
चापम् चाप pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan