Original

सहदेवस्ततो राजन्नाराचेन तवात्मजम् ।विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः ॥ ३३ ॥

Segmented

सहदेवस् ततो राजन् नाराचेन ते आत्मजम् विद्ध्वा विव्याध सप्तत्या सारथिम् च त्रिभिस् त्रिभिः

Analysis

Word Lemma Parse
सहदेवस् सहदेव pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p