Original

ततो भारत क्रुद्धेन तव पुत्रेण धन्विना ।पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ॥ ३२ ॥

Segmented

ततो भारत क्रुद्धेन तव पुत्रेण धन्विना पाण्डु-पुत्रः त्रिभिः बाणैः वक्षस्य् अभिहतो बली

Analysis

Word Lemma Parse
ततो ततस् pos=i
भारत भारत pos=n,g=m,c=8,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
वक्षस्य् वक्षस् pos=n,g=n,c=7,n=s
अभिहतो अभिहन् pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s