Original

तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः ।सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ॥ ३१ ॥

Segmented

तौ समेतौ महा-युद्धे दृष्ट्वा तत्र नराधिपाः सिंहनाद-रवान् चक्रुः वासांस्य् आदुधुवुः च ह

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
समेतौ समे pos=va,g=m,c=2,n=d,f=part
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
सिंहनाद सिंहनाद pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
वासांस्य् वासस् pos=n,g=n,c=2,n=p
आदुधुवुः आधू pos=v,p=3,n=p,l=lit
pos=i
pos=i