Original

सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् ।दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ॥ ३० ॥

Segmented

सहदेवम् ततः क्रुद्धम् दहन्तम् तव वाहिनीम् दुःशासनो महा-राज भ्राता भ्रातरम् अभ्ययात्

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
ततः ततस् pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan