Original

मेकलाः कोशला मद्रा दशार्णा निषधास्तथा ।गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ॥ ३ ॥

Segmented

मेकलाः कोशला मद्रा दशार्णा निषधास् तथा गज-युद्धेषु कुशलाः कलिङ्गैः सह भारत

Analysis

Word Lemma Parse
मेकलाः मेकल pos=n,g=m,c=1,n=p
कोशला कोशल pos=n,g=m,c=1,n=p
मद्रा मद्र pos=n,g=m,c=1,n=p
दशार्णा दशार्ण pos=n,g=m,c=1,n=p
निषधास् निषध pos=n,g=m,c=1,n=p
तथा तथा pos=i
गज गज pos=n,comp=y
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
कुशलाः कुशल pos=a,g=m,c=1,n=p
कलिङ्गैः कलिङ्ग pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s