Original

ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः ।विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः ॥ २९ ॥

Segmented

ते ताम् सेनाम् अव आलोक्य पाण्डु-पुत्रस्य सैनिकाः विक्षोभयित्वा च पुनः कर्णम् एव अभिदुद्रुवुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
अव अव् pos=v,p=2,n=s,l=lot
आलोक्य आलोकय् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
विक्षोभयित्वा विक्षोभय् pos=vi
pos=i
पुनः पुनर् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit