Original

एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः ।द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम् ॥ २८ ॥

Segmented

एवम् हत्वा तव गजांस् ते पाण्डु-नर-कुञ्जराः द्रुतम् सेनाम् अवैक्षन्त भिन्न-कूलाम् इव आपगाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हत्वा हन् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
गजांस् गज pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
नर नर pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
द्रुतम् द्रुतम् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
अवैक्षन्त अवेक्ष् pos=v,p=3,n=p,l=lan
भिन्न भिद् pos=va,comp=y,f=part
कूलाम् कूल pos=n,g=f,c=2,n=s
इव इव pos=i
आपगाम् आपगा pos=n,g=f,c=2,n=s