Original

ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः ।बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ॥ २७ ॥

Segmented

ते पाण्डु-योध-अम्बुधरैः शत्रु-द्विरद-पर्वताः बाण-वर्षैः हताः पेतुः वज्र-वर्षैः इव अचलाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
योध योध pos=n,comp=y
अम्बुधरैः अम्बुधर pos=n,g=m,c=3,n=p
शत्रु शत्रु pos=n,comp=y
द्विरद द्विरद pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p
बाण बाण pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
वज्र वज्र pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
इव इव pos=i
अचलाः अचल pos=n,g=m,c=1,n=p