Original

ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः ।शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ॥ २६ ॥

Segmented

ततः शैनेय-पाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः शिखण्डी च महा-नागान् सिषिचुः शर-वृष्टिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैनेय शैनेय pos=n,comp=y
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=1,n=d
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
नागान् नाग pos=n,g=m,c=2,n=p
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p