Original

तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः ।सहदेवो जघानाशु ते पेतुः सह सादिभिः ॥ २४ ॥

Segmented

तेषाम् अष्टौ महा-नागान् चतुःषष्ट्या सु तेजनैः सहदेवो जघान आशु ते पेतुः सह सादिभिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
नागान् नाग pos=n,g=m,c=2,n=p
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
सु सु pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p
सहदेवो सहदेव pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
ते तद् pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
सह सह pos=i
सादिभिः सादिन् pos=n,g=m,c=3,n=p