Original

नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च ।दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च ॥ २३ ॥

Segmented

नागानाम् प्रस्फुटुः कुम्भा मर्माणि विविधानि च दन्ताः च एव अतिविद्धानाम् नाराचैः भूषणानि च

Analysis

Word Lemma Parse
नागानाम् नाग pos=n,g=m,c=6,n=p
प्रस्फुटुः प्रस्फुट् pos=v,p=3,n=p,l=lit
कुम्भा कुम्भ pos=n,g=m,c=1,n=p
मर्माणि मर्मन् pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
दन्ताः दन्त pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अतिविद्धानाम् अतिव्यध् pos=va,g=m,c=6,n=p,f=part
नाराचैः नाराच pos=n,g=m,c=3,n=p
भूषणानि भूषण pos=n,g=n,c=1,n=p
pos=i