Original

तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः ।परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः ॥ २१ ॥

Segmented

तैः छाद्यमानम् नकुलम् दिवाकरम् इव अम्बुदैः परि पेतुः सु संरब्धाः पाण्डु-पाञ्चाल-सोमकाः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
छाद्यमानम् छादय् pos=va,g=m,c=2,n=s,f=part
नकुलम् नकुल pos=n,g=m,c=2,n=s
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदैः अम्बुद pos=n,g=m,c=3,n=p
परि परि pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सोमकाः सोमक pos=n,g=m,c=1,n=p