Original

मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः ।शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ॥ २० ॥

Segmented

मेकल-उत्कल-कालिङ्गाः निषादास् ताम्रलिप्तकाः शर-तोमर-वर्षाणि विमुञ्चन्तो जिघांसवः

Analysis

Word Lemma Parse
मेकल मेकल pos=n,comp=y
उत्कल उत्कल pos=n,comp=y
कालिङ्गाः कालिङ्ग pos=n,g=m,c=1,n=p
निषादास् निषाद pos=n,g=m,c=1,n=p
ताम्रलिप्तकाः ताम्रलिप्तक pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
तोमर तोमर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
विमुञ्चन्तो विमुच् pos=va,g=m,c=1,n=p,f=part
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p