Original

प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः ।अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ॥ २ ॥

Segmented

प्राच्याः च दाक्षिणात्याः च प्रवीरा गज-योधिनः अङ्गा वङ्गाः च पुण्ड्राः च मागधास् ताम्रलिप्तकाः

Analysis

Word Lemma Parse
प्राच्याः प्राच्य pos=a,g=m,c=1,n=p
pos=i
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
प्रवीरा प्रवीर pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
अङ्गा अङ्ग pos=n,g=m,c=1,n=p
वङ्गाः वङ्ग pos=n,g=m,c=1,n=p
pos=i
पुण्ड्राः पुण्ड्र pos=n,g=m,c=1,n=p
pos=i
मागधास् मागध pos=n,g=m,c=1,n=p
ताम्रलिप्तकाः ताम्रलिप्तक pos=n,g=m,c=1,n=p