Original

आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे ।अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ॥ १८ ॥

Segmented

आचार्य-पुत्रे निहते हस्ति-शिक्षा-विशारदे अङ्गाः क्रुद्धा महामात्रा नागैः नकुलम् अभ्ययुः

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
शिक्षा शिक्षा pos=n,comp=y
विशारदे विशारद pos=a,g=m,c=7,n=s
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
महामात्रा महामात्र pos=n,g=m,c=1,n=p
नागैः नाग pos=n,g=m,c=3,n=p
नकुलम् नकुल pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan