Original

सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् ।नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च ॥ १५ ॥

Segmented

सहदेवम् तु नकुलो वारयित्वा अङ्गम् आर्दयत् नाराचैः यम-दण्ड-आभैः त्रिभिः नागम् शतेन च

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
तु तु pos=i
नकुलो नकुल pos=n,g=m,c=1,n=s
वारयित्वा वारय् pos=vi
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
नाराचैः नाराच pos=n,g=m,c=3,n=p
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
नागम् नाग pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
pos=i