Original

विपताकं वियन्तारं विवर्मध्वजजीवितम् ।तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात् ॥ १४ ॥

Segmented

विपताकम् वियन्तारम् विवर्मन्-ध्वज-जीवितम् तम् कृत्वा द्विरदम् भूयः सहदेवो ऽङ्गम् अभ्यगात्

Analysis

Word Lemma Parse
विपताकम् विपताक pos=a,g=m,c=2,n=s
वियन्तारम् वियन्तृ pos=a,g=m,c=2,n=s
विवर्मन् विवर्मन् pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
जीवितम् जीवित pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
भूयः भूयस् pos=i
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽङ्गम् अङ्ग pos=n,g=m,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun