Original

पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् ।सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः ॥ १३ ॥

Segmented

पुण्ड्रस्य आपत् नागम् चलन्तम् इव पर्वतम् सहदेवः प्रयत्नात् तैः नाराचैः व्यहनत् त्रिभिः

Analysis

Word Lemma Parse
पुण्ड्रस्य पुण्ड्र pos=n,g=m,c=6,n=s
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
नागम् नाग pos=n,g=m,c=2,n=s
चलन्तम् चल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s
तैः तद् pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
व्यहनत् विहन् pos=v,p=3,n=s,l=lun
त्रिभिः त्रि pos=n,g=m,c=3,n=p