Original

तापयामास तान्बाणैः सूतपुत्रो महारथः ।मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः ॥ १२० ॥

Segmented

तापयामास तान् बाणैः सूतपुत्रो महा-रथः मध्यंदिनम् अनुप्राप्तो भूतानि इव तमोनुदः

Analysis

Word Lemma Parse
तापयामास तापय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मध्यंदिनम् मध्यंदिन pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
भूतानि भूत pos=n,g=n,c=2,n=p
इव इव pos=i
तमोनुदः तमोनुद pos=n,g=m,c=1,n=s