Original

तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः ।नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः ॥ १२ ॥

Segmented

तस्य आवर्जित-नागस्य द्विरदाद् उत्पतिष्यतः नाराचेन अभिनत् वक्षः सो ऽपतद् भुवि सात्यकेः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आवर्जित आवर्जय् pos=va,comp=y,f=part
नागस्य नाग pos=n,g=m,c=6,n=s
द्विरदाद् द्विरद pos=n,g=m,c=5,n=s
उत्पतिष्यतः उत्पत् pos=va,g=m,c=5,n=s,f=part
नाराचेन नाराच pos=n,g=m,c=3,n=s
अभिनत् भिद् pos=v,p=3,n=s,l=lan
वक्षः वक्षस् pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपतद् पत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s