Original

हतशेषास्तु ये वीराः पाञ्चालानां महारथाः ।तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः ।अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् ॥ ११९ ॥

Segmented

हत-शेषाः तु ये वीराः पाञ्चालानाम् महा-रथाः तान् प्रभग्नान् द्रुतान् कर्णः पृष्ठतो विकिरञ् शरैः अभ्यधावत तेजस्वी विशीर्ण-कवच-ध्वजान्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रभग्नान् प्रभञ्ज् pos=va,g=m,c=2,n=p,f=part
द्रुतान् द्रु pos=va,g=m,c=2,n=p,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
विकिरञ् विकृ pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
विशीर्ण विशृ pos=va,comp=y,f=part
कवच कवच pos=n,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p