Original

तं दहन्तमनीकानि तत्र तत्र महारथम् ।क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ॥ ११८ ॥

Segmented

तम् दहन्तम् अनीकानि तत्र तत्र महा-रथम् क्षत्रिया वर्जयामासुः युगान्त-अग्निम् इव उल्बणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वर्जयामासुः वर्जय् pos=v,p=3,n=p,l=lit
युगान्त युगान्त pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
उल्बणम् उल्बण pos=a,g=m,c=2,n=s