Original

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।तमेवाभिमुखा यान्ति पतंगा इव पावकम् ॥ ११७ ॥

Segmented

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः तम् एव अभिमुखाः यान्ति पतंगा इव पावकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s