Original

शिरांसि बाहूनूरूंश्च छिन्नानन्यांस्तथा युधि ।कर्णचापच्युतैर्बाणैरपश्याम विनाकृतान् ॥ ११५ ॥

Segmented

शिरांसि बाहून् ऊरूंः च छिन्नान् अन्यांस् तथा युधि कर्ण-चाप-च्युतैः बाणैः अपश्याम विनाकृतान्

Analysis

Word Lemma Parse
शिरांसि शिरस् pos=n,g=n,c=2,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
ऊरूंः ऊरु pos=n,g=m,c=2,n=p
pos=i
छिन्नान् छिद् pos=va,g=m,c=2,n=p,f=part
अन्यांस् अन्य pos=n,g=m,c=2,n=p
तथा तथा pos=i
युधि युध् pos=n,g=f,c=7,n=s
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अपश्याम पश् pos=v,p=1,n=p,l=lan
विनाकृतान् विनाकृत pos=a,g=m,c=2,n=p