Original

नानावर्णविचित्राभिः पताकाभिरलंकृतान् ।पदातीनन्वपश्याम धावमानान्समन्ततः ॥ ११४ ॥

Segmented

नाना वर्ण-विचित्राभिः पताकाभिः अलंकृतान् पदातीन् अन्वपश्याम धावमानान् समन्ततः

Analysis

Word Lemma Parse
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
विचित्राभिः विचित्र pos=a,g=f,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृतान् अलंकृ pos=va,g=m,c=2,n=p,f=part
पदातीन् पदाति pos=n,g=m,c=2,n=p
अन्वपश्याम अनुपश् pos=v,p=1,n=p,l=lan
धावमानान् धाव् pos=va,g=m,c=2,n=p,f=part
समन्ततः समन्ततः pos=i