Original

विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च बहून्हतान् ।तावकाञ्जालसंछन्नानुरोघण्टाविभूषितान् ॥ ११३ ॥

Segmented

विशस्त्रांः च तथा एव अन्यान् स शस्त्रान् च बहून् हतान् तावकाञ् जाल-संछन्नान् उरः-घण्टा-विभूषितान्

Analysis

Word Lemma Parse
विशस्त्रांः विशस्त्र pos=a,g=m,c=2,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
शस्त्रान् शस्त्र pos=n,g=m,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
तावकाञ् तावक pos=a,g=m,c=2,n=p
जाल जाल pos=n,comp=y
संछन्नान् संछद् pos=va,g=m,c=2,n=p,f=part
उरः उरस् pos=n,comp=y
घण्टा घण्टा pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part