Original

भग्नाक्षकूबरान्कांश्चिच्छिन्नचक्रांश्च मारिष ।विपताकाध्वजांश्चान्याञ्छिन्नेषायुगबन्धुरान् ॥ १११ ॥

Segmented

भग्न-अक्ष-कूबरान् कांश्चिद् छिन्न-चक्रान् च मारिष विपताकाः ध्वजान्

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
अक्ष अक्ष pos=n,comp=y
कूबरान् कूबर pos=n,g=m,c=2,n=p
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
छिन्न छिद् pos=va,comp=y,f=part
चक्रान् चक्र pos=n,g=m,c=2,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विपताकाः विपताक pos=a,g=m,c=1,n=p
ध्वजान् ध्वज pos=n,g=m,c=2,n=p