Original

प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः ।नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत् ॥ ११ ॥

Segmented

प्रमुखे वर्तमानम् तु द्विपम् वङ्गस्य सात्यकिः नाराचेन उग्र-वेगेन भित्त्वा मर्मण्य् अपातयत्

Analysis

Word Lemma Parse
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s
वङ्गस्य वङ्ग pos=n,g=m,c=6,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
उग्र उग्र pos=a,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
भित्त्वा भिद् pos=vi
मर्मण्य् मर्मन् pos=n,g=n,c=7,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan